Declension table of ?abhivīkṣita

Deva

MasculineSingularDualPlural
Nominativeabhivīkṣitaḥ abhivīkṣitau abhivīkṣitāḥ
Vocativeabhivīkṣita abhivīkṣitau abhivīkṣitāḥ
Accusativeabhivīkṣitam abhivīkṣitau abhivīkṣitān
Instrumentalabhivīkṣitena abhivīkṣitābhyām abhivīkṣitaiḥ abhivīkṣitebhiḥ
Dativeabhivīkṣitāya abhivīkṣitābhyām abhivīkṣitebhyaḥ
Ablativeabhivīkṣitāt abhivīkṣitābhyām abhivīkṣitebhyaḥ
Genitiveabhivīkṣitasya abhivīkṣitayoḥ abhivīkṣitānām
Locativeabhivīkṣite abhivīkṣitayoḥ abhivīkṣiteṣu

Compound abhivīkṣita -

Adverb -abhivīkṣitam -abhivīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria