Declension table of ?abhivihitā

Deva

FeminineSingularDualPlural
Nominativeabhivihitā abhivihite abhivihitāḥ
Vocativeabhivihite abhivihite abhivihitāḥ
Accusativeabhivihitām abhivihite abhivihitāḥ
Instrumentalabhivihitayā abhivihitābhyām abhivihitābhiḥ
Dativeabhivihitāyai abhivihitābhyām abhivihitābhyaḥ
Ablativeabhivihitāyāḥ abhivihitābhyām abhivihitābhyaḥ
Genitiveabhivihitāyāḥ abhivihitayoḥ abhivihitānām
Locativeabhivihitāyām abhivihitayoḥ abhivihitāsu

Adverb -abhivihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria