Declension table of ?abhivihita

Deva

NeuterSingularDualPlural
Nominativeabhivihitam abhivihite abhivihitāni
Vocativeabhivihita abhivihite abhivihitāni
Accusativeabhivihitam abhivihite abhivihitāni
Instrumentalabhivihitena abhivihitābhyām abhivihitaiḥ
Dativeabhivihitāya abhivihitābhyām abhivihitebhyaḥ
Ablativeabhivihitāt abhivihitābhyām abhivihitebhyaḥ
Genitiveabhivihitasya abhivihitayoḥ abhivihitānām
Locativeabhivihite abhivihitayoḥ abhivihiteṣu

Compound abhivihita -

Adverb -abhivihitam -abhivihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria