Declension table of ?abhivihita

Deva

MasculineSingularDualPlural
Nominativeabhivihitaḥ abhivihitau abhivihitāḥ
Vocativeabhivihita abhivihitau abhivihitāḥ
Accusativeabhivihitam abhivihitau abhivihitān
Instrumentalabhivihitena abhivihitābhyām abhivihitaiḥ abhivihitebhiḥ
Dativeabhivihitāya abhivihitābhyām abhivihitebhyaḥ
Ablativeabhivihitāt abhivihitābhyām abhivihitebhyaḥ
Genitiveabhivihitasya abhivihitayoḥ abhivihitānām
Locativeabhivihite abhivihitayoḥ abhivihiteṣu

Compound abhivihita -

Adverb -abhivihitam -abhivihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria