Declension table of ?abhividruta

Deva

MasculineSingularDualPlural
Nominativeabhividrutaḥ abhividrutau abhividrutāḥ
Vocativeabhividruta abhividrutau abhividrutāḥ
Accusativeabhividrutam abhividrutau abhividrutān
Instrumentalabhividrutena abhividrutābhyām abhividrutaiḥ abhividrutebhiḥ
Dativeabhividrutāya abhividrutābhyām abhividrutebhyaḥ
Ablativeabhividrutāt abhividrutābhyām abhividrutebhyaḥ
Genitiveabhividrutasya abhividrutayoḥ abhividrutānām
Locativeabhividrute abhividrutayoḥ abhividruteṣu

Compound abhividruta -

Adverb -abhividrutam -abhividrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria