Declension table of abhividhi

Deva

MasculineSingularDualPlural
Nominativeabhividhiḥ abhividhī abhividhayaḥ
Vocativeabhividhe abhividhī abhividhayaḥ
Accusativeabhividhim abhividhī abhividhīn
Instrumentalabhividhinā abhividhibhyām abhividhibhiḥ
Dativeabhividhaye abhividhibhyām abhividhibhyaḥ
Ablativeabhividheḥ abhividhibhyām abhividhibhyaḥ
Genitiveabhividheḥ abhividhyoḥ abhividhīnām
Locativeabhividhau abhividhyoḥ abhividhiṣu

Compound abhividhi -

Adverb -abhividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria