Declension table of ?abhividdhā

Deva

FeminineSingularDualPlural
Nominativeabhividdhā abhividdhe abhividdhāḥ
Vocativeabhividdhe abhividdhe abhividdhāḥ
Accusativeabhividdhām abhividdhe abhividdhāḥ
Instrumentalabhividdhayā abhividdhābhyām abhividdhābhiḥ
Dativeabhividdhāyai abhividdhābhyām abhividdhābhyaḥ
Ablativeabhividdhāyāḥ abhividdhābhyām abhividdhābhyaḥ
Genitiveabhividdhāyāḥ abhividdhayoḥ abhividdhānām
Locativeabhividdhāyām abhividdhayoḥ abhividdhāsu

Adverb -abhividdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria