Declension table of ?abhividdha

Deva

NeuterSingularDualPlural
Nominativeabhividdham abhividdhe abhividdhāni
Vocativeabhividdha abhividdhe abhividdhāni
Accusativeabhividdham abhividdhe abhividdhāni
Instrumentalabhividdhena abhividdhābhyām abhividdhaiḥ
Dativeabhividdhāya abhividdhābhyām abhividdhebhyaḥ
Ablativeabhividdhāt abhividdhābhyām abhividdhebhyaḥ
Genitiveabhividdhasya abhividdhayoḥ abhividdhānām
Locativeabhividdhe abhividdhayoḥ abhividdheṣu

Compound abhividdha -

Adverb -abhividdham -abhividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria