Declension table of ?abhiviṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhiviṣṭam abhiviṣṭe abhiviṣṭāni
Vocativeabhiviṣṭa abhiviṣṭe abhiviṣṭāni
Accusativeabhiviṣṭam abhiviṣṭe abhiviṣṭāni
Instrumentalabhiviṣṭena abhiviṣṭābhyām abhiviṣṭaiḥ
Dativeabhiviṣṭāya abhiviṣṭābhyām abhiviṣṭebhyaḥ
Ablativeabhiviṣṭāt abhiviṣṭābhyām abhiviṣṭebhyaḥ
Genitiveabhiviṣṭasya abhiviṣṭayoḥ abhiviṣṭānām
Locativeabhiviṣṭe abhiviṣṭayoḥ abhiviṣṭeṣu

Compound abhiviṣṭa -

Adverb -abhiviṣṭam -abhiviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria