Declension table of ?abhivega

Deva

MasculineSingularDualPlural
Nominativeabhivegaḥ abhivegau abhivegāḥ
Vocativeabhivega abhivegau abhivegāḥ
Accusativeabhivegam abhivegau abhivegān
Instrumentalabhivegena abhivegābhyām abhivegaiḥ abhivegebhiḥ
Dativeabhivegāya abhivegābhyām abhivegebhyaḥ
Ablativeabhivegāt abhivegābhyām abhivegebhyaḥ
Genitiveabhivegasya abhivegayoḥ abhivegānām
Locativeabhivege abhivegayoḥ abhivegeṣu

Compound abhivega -

Adverb -abhivegam -abhivegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria