Declension table of ?abhivedhin

Deva

MasculineSingularDualPlural
Nominativeabhivedhī abhivedhinau abhivedhinaḥ
Vocativeabhivedhin abhivedhinau abhivedhinaḥ
Accusativeabhivedhinam abhivedhinau abhivedhinaḥ
Instrumentalabhivedhinā abhivedhibhyām abhivedhibhiḥ
Dativeabhivedhine abhivedhibhyām abhivedhibhyaḥ
Ablativeabhivedhinaḥ abhivedhibhyām abhivedhibhyaḥ
Genitiveabhivedhinaḥ abhivedhinoḥ abhivedhinām
Locativeabhivedhini abhivedhinoḥ abhivedhiṣu

Compound abhivedhi -

Adverb -abhivedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria