Declension table of ?abhivañcitā

Deva

FeminineSingularDualPlural
Nominativeabhivañcitā abhivañcite abhivañcitāḥ
Vocativeabhivañcite abhivañcite abhivañcitāḥ
Accusativeabhivañcitām abhivañcite abhivañcitāḥ
Instrumentalabhivañcitayā abhivañcitābhyām abhivañcitābhiḥ
Dativeabhivañcitāyai abhivañcitābhyām abhivañcitābhyaḥ
Ablativeabhivañcitāyāḥ abhivañcitābhyām abhivañcitābhyaḥ
Genitiveabhivañcitāyāḥ abhivañcitayoḥ abhivañcitānām
Locativeabhivañcitāyām abhivañcitayoḥ abhivañcitāsu

Adverb -abhivañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria