Declension table of ?abhivañcita

Deva

NeuterSingularDualPlural
Nominativeabhivañcitam abhivañcite abhivañcitāni
Vocativeabhivañcita abhivañcite abhivañcitāni
Accusativeabhivañcitam abhivañcite abhivañcitāni
Instrumentalabhivañcitena abhivañcitābhyām abhivañcitaiḥ
Dativeabhivañcitāya abhivañcitābhyām abhivañcitebhyaḥ
Ablativeabhivañcitāt abhivañcitābhyām abhivañcitebhyaḥ
Genitiveabhivañcitasya abhivañcitayoḥ abhivañcitānām
Locativeabhivañcite abhivañcitayoḥ abhivañciteṣu

Compound abhivañcita -

Adverb -abhivañcitam -abhivañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria