Declension table of ?abhivayas

Deva

NeuterSingularDualPlural
Nominativeabhivayaḥ abhivayasī abhivayāṃsi
Vocativeabhivayaḥ abhivayasī abhivayāṃsi
Accusativeabhivayaḥ abhivayasī abhivayāṃsi
Instrumentalabhivayasā abhivayobhyām abhivayobhiḥ
Dativeabhivayase abhivayobhyām abhivayobhyaḥ
Ablativeabhivayasaḥ abhivayobhyām abhivayobhyaḥ
Genitiveabhivayasaḥ abhivayasoḥ abhivayasām
Locativeabhivayasi abhivayasoḥ abhivayaḥsu

Compound abhivayas -

Adverb -abhivayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria