Declension table of ?abhivayas

Deva

MasculineSingularDualPlural
Nominativeabhivayān abhivayāṃsau abhivayāṃsaḥ
Vocativeabhivayan abhivayāṃsau abhivayāṃsaḥ
Accusativeabhivayāṃsam abhivayāṃsau abhivayasaḥ
Instrumentalabhivayasā abhivayobhyām abhivayobhiḥ
Dativeabhivayase abhivayobhyām abhivayobhyaḥ
Ablativeabhivayasaḥ abhivayobhyām abhivayobhyaḥ
Genitiveabhivayasaḥ abhivayasoḥ abhivayasām
Locativeabhivayasi abhivayasoḥ abhivayaḥsu

Compound abhivayas -

Adverb -abhivayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria