Declension table of ?abhivat

Deva

MasculineSingularDualPlural
Nominativeabhivān abhivantau abhivantaḥ
Vocativeabhivan abhivantau abhivantaḥ
Accusativeabhivantam abhivantau abhivataḥ
Instrumentalabhivatā abhivadbhyām abhivadbhiḥ
Dativeabhivate abhivadbhyām abhivadbhyaḥ
Ablativeabhivataḥ abhivadbhyām abhivadbhyaḥ
Genitiveabhivataḥ abhivatoḥ abhivatām
Locativeabhivati abhivatoḥ abhivatsu

Compound abhivat -

Adverb -abhivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria