Declension table of ?abhivarṣin

Deva

MasculineSingularDualPlural
Nominativeabhivarṣī abhivarṣiṇau abhivarṣiṇaḥ
Vocativeabhivarṣin abhivarṣiṇau abhivarṣiṇaḥ
Accusativeabhivarṣiṇam abhivarṣiṇau abhivarṣiṇaḥ
Instrumentalabhivarṣiṇā abhivarṣibhyām abhivarṣibhiḥ
Dativeabhivarṣiṇe abhivarṣibhyām abhivarṣibhyaḥ
Ablativeabhivarṣiṇaḥ abhivarṣibhyām abhivarṣibhyaḥ
Genitiveabhivarṣiṇaḥ abhivarṣiṇoḥ abhivarṣiṇām
Locativeabhivarṣiṇi abhivarṣiṇoḥ abhivarṣiṣu

Compound abhivarṣi -

Adverb -abhivarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria