Declension table of ?abhivarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeabhivarṣiṇī abhivarṣiṇyau abhivarṣiṇyaḥ
Vocativeabhivarṣiṇi abhivarṣiṇyau abhivarṣiṇyaḥ
Accusativeabhivarṣiṇīm abhivarṣiṇyau abhivarṣiṇīḥ
Instrumentalabhivarṣiṇyā abhivarṣiṇībhyām abhivarṣiṇībhiḥ
Dativeabhivarṣiṇyai abhivarṣiṇībhyām abhivarṣiṇībhyaḥ
Ablativeabhivarṣiṇyāḥ abhivarṣiṇībhyām abhivarṣiṇībhyaḥ
Genitiveabhivarṣiṇyāḥ abhivarṣiṇyoḥ abhivarṣiṇīnām
Locativeabhivarṣiṇyām abhivarṣiṇyoḥ abhivarṣiṇīṣu

Compound abhivarṣiṇi - abhivarṣiṇī -

Adverb -abhivarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria