Declension table of ?abhivarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhivarṣaṇam abhivarṣaṇe abhivarṣaṇāni
Vocativeabhivarṣaṇa abhivarṣaṇe abhivarṣaṇāni
Accusativeabhivarṣaṇam abhivarṣaṇe abhivarṣaṇāni
Instrumentalabhivarṣaṇena abhivarṣaṇābhyām abhivarṣaṇaiḥ
Dativeabhivarṣaṇāya abhivarṣaṇābhyām abhivarṣaṇebhyaḥ
Ablativeabhivarṣaṇāt abhivarṣaṇābhyām abhivarṣaṇebhyaḥ
Genitiveabhivarṣaṇasya abhivarṣaṇayoḥ abhivarṣaṇānām
Locativeabhivarṣaṇe abhivarṣaṇayoḥ abhivarṣaṇeṣu

Compound abhivarṣaṇa -

Adverb -abhivarṣaṇam -abhivarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria