Declension table of ?abhivarṇitā

Deva

FeminineSingularDualPlural
Nominativeabhivarṇitā abhivarṇite abhivarṇitāḥ
Vocativeabhivarṇite abhivarṇite abhivarṇitāḥ
Accusativeabhivarṇitām abhivarṇite abhivarṇitāḥ
Instrumentalabhivarṇitayā abhivarṇitābhyām abhivarṇitābhiḥ
Dativeabhivarṇitāyai abhivarṇitābhyām abhivarṇitābhyaḥ
Ablativeabhivarṇitāyāḥ abhivarṇitābhyām abhivarṇitābhyaḥ
Genitiveabhivarṇitāyāḥ abhivarṇitayoḥ abhivarṇitānām
Locativeabhivarṇitāyām abhivarṇitayoḥ abhivarṇitāsu

Adverb -abhivarṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria