Declension table of ?abhivarṇita

Deva

NeuterSingularDualPlural
Nominativeabhivarṇitam abhivarṇite abhivarṇitāni
Vocativeabhivarṇita abhivarṇite abhivarṇitāni
Accusativeabhivarṇitam abhivarṇite abhivarṇitāni
Instrumentalabhivarṇitena abhivarṇitābhyām abhivarṇitaiḥ
Dativeabhivarṇitāya abhivarṇitābhyām abhivarṇitebhyaḥ
Ablativeabhivarṇitāt abhivarṇitābhyām abhivarṇitebhyaḥ
Genitiveabhivarṇitasya abhivarṇitayoḥ abhivarṇitānām
Locativeabhivarṇite abhivarṇitayoḥ abhivarṇiteṣu

Compound abhivarṇita -

Adverb -abhivarṇitam -abhivarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria