Declension table of ?abhivandya

Deva

NeuterSingularDualPlural
Nominativeabhivandyam abhivandye abhivandyāni
Vocativeabhivandya abhivandye abhivandyāni
Accusativeabhivandyam abhivandye abhivandyāni
Instrumentalabhivandyena abhivandyābhyām abhivandyaiḥ
Dativeabhivandyāya abhivandyābhyām abhivandyebhyaḥ
Ablativeabhivandyāt abhivandyābhyām abhivandyebhyaḥ
Genitiveabhivandyasya abhivandyayoḥ abhivandyānām
Locativeabhivandye abhivandyayoḥ abhivandyeṣu

Compound abhivandya -

Adverb -abhivandyam -abhivandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria