Declension table of ?abhivandya

Deva

MasculineSingularDualPlural
Nominativeabhivandyaḥ abhivandyau abhivandyāḥ
Vocativeabhivandya abhivandyau abhivandyāḥ
Accusativeabhivandyam abhivandyau abhivandyān
Instrumentalabhivandyena abhivandyābhyām abhivandyaiḥ abhivandyebhiḥ
Dativeabhivandyāya abhivandyābhyām abhivandyebhyaḥ
Ablativeabhivandyāt abhivandyābhyām abhivandyebhyaḥ
Genitiveabhivandyasya abhivandyayoḥ abhivandyānām
Locativeabhivandye abhivandyayoḥ abhivandyeṣu

Compound abhivandya -

Adverb -abhivandyam -abhivandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria