Declension table of ?abhivandakā

Deva

FeminineSingularDualPlural
Nominativeabhivandakā abhivandake abhivandakāḥ
Vocativeabhivandake abhivandake abhivandakāḥ
Accusativeabhivandakām abhivandake abhivandakāḥ
Instrumentalabhivandakayā abhivandakābhyām abhivandakābhiḥ
Dativeabhivandakāyai abhivandakābhyām abhivandakābhyaḥ
Ablativeabhivandakāyāḥ abhivandakābhyām abhivandakābhyaḥ
Genitiveabhivandakāyāḥ abhivandakayoḥ abhivandakānām
Locativeabhivandakāyām abhivandakayoḥ abhivandakāsu

Adverb -abhivandakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria