Declension table of ?abhivandaka

Deva

MasculineSingularDualPlural
Nominativeabhivandakaḥ abhivandakau abhivandakāḥ
Vocativeabhivandaka abhivandakau abhivandakāḥ
Accusativeabhivandakam abhivandakau abhivandakān
Instrumentalabhivandakena abhivandakābhyām abhivandakaiḥ abhivandakebhiḥ
Dativeabhivandakāya abhivandakābhyām abhivandakebhyaḥ
Ablativeabhivandakāt abhivandakābhyām abhivandakebhyaḥ
Genitiveabhivandakasya abhivandakayoḥ abhivandakānām
Locativeabhivandake abhivandakayoḥ abhivandakeṣu

Compound abhivandaka -

Adverb -abhivandakam -abhivandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria