Declension table of ?abhivahana

Deva

NeuterSingularDualPlural
Nominativeabhivahanam abhivahane abhivahanāni
Vocativeabhivahana abhivahane abhivahanāni
Accusativeabhivahanam abhivahane abhivahanāni
Instrumentalabhivahanena abhivahanābhyām abhivahanaiḥ
Dativeabhivahanāya abhivahanābhyām abhivahanebhyaḥ
Ablativeabhivahanāt abhivahanābhyām abhivahanebhyaḥ
Genitiveabhivahanasya abhivahanayoḥ abhivahanānām
Locativeabhivahane abhivahanayoḥ abhivahaneṣu

Compound abhivahana -

Adverb -abhivahanam -abhivahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria