Declension table of abhivāñchā

Deva

FeminineSingularDualPlural
Nominativeabhivāñchā abhivāñche abhivāñchāḥ
Vocativeabhivāñche abhivāñche abhivāñchāḥ
Accusativeabhivāñchām abhivāñche abhivāñchāḥ
Instrumentalabhivāñchayā abhivāñchābhyām abhivāñchābhiḥ
Dativeabhivāñchāyai abhivāñchābhyām abhivāñchābhyaḥ
Ablativeabhivāñchāyāḥ abhivāñchābhyām abhivāñchābhyaḥ
Genitiveabhivāñchāyāḥ abhivāñchayoḥ abhivāñchānām
Locativeabhivāñchāyām abhivāñchayoḥ abhivāñchāsu

Adverb -abhivāñcham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria