Declension table of ?abhivāśat

Deva

NeuterSingularDualPlural
Nominativeabhivāśat abhivāśantī abhivāśatī abhivāśanti
Vocativeabhivāśat abhivāśantī abhivāśatī abhivāśanti
Accusativeabhivāśat abhivāśantī abhivāśatī abhivāśanti
Instrumentalabhivāśatā abhivāśadbhyām abhivāśadbhiḥ
Dativeabhivāśate abhivāśadbhyām abhivāśadbhyaḥ
Ablativeabhivāśataḥ abhivāśadbhyām abhivāśadbhyaḥ
Genitiveabhivāśataḥ abhivāśatoḥ abhivāśatām
Locativeabhivāśati abhivāśatoḥ abhivāśatsu

Adverb -abhivāśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria