Declension table of ?abhivāśat

Deva

MasculineSingularDualPlural
Nominativeabhivāśan abhivāśantau abhivāśantaḥ
Vocativeabhivāśan abhivāśantau abhivāśantaḥ
Accusativeabhivāśantam abhivāśantau abhivāśataḥ
Instrumentalabhivāśatā abhivāśadbhyām abhivāśadbhiḥ
Dativeabhivāśate abhivāśadbhyām abhivāśadbhyaḥ
Ablativeabhivāśataḥ abhivāśadbhyām abhivāśadbhyaḥ
Genitiveabhivāśataḥ abhivāśatoḥ abhivāśatām
Locativeabhivāśati abhivāśatoḥ abhivāśatsu

Compound abhivāśat -

Adverb -abhivāśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria