Declension table of ?abhivāta

Deva

NeuterSingularDualPlural
Nominativeabhivātam abhivāte abhivātāni
Vocativeabhivāta abhivāte abhivātāni
Accusativeabhivātam abhivāte abhivātāni
Instrumentalabhivātena abhivātābhyām abhivātaiḥ
Dativeabhivātāya abhivātābhyām abhivātebhyaḥ
Ablativeabhivātāt abhivātābhyām abhivātebhyaḥ
Genitiveabhivātasya abhivātayoḥ abhivātānām
Locativeabhivāte abhivātayoḥ abhivāteṣu

Compound abhivāta -

Adverb -abhivātam -abhivātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria