Declension table of ?abhivāta

Deva

MasculineSingularDualPlural
Nominativeabhivātaḥ abhivātau abhivātāḥ
Vocativeabhivāta abhivātau abhivātāḥ
Accusativeabhivātam abhivātau abhivātān
Instrumentalabhivātena abhivātābhyām abhivātaiḥ abhivātebhiḥ
Dativeabhivātāya abhivātābhyām abhivātebhyaḥ
Ablativeabhivātāt abhivātābhyām abhivātebhyaḥ
Genitiveabhivātasya abhivātayoḥ abhivātānām
Locativeabhivāte abhivātayoḥ abhivāteṣu

Compound abhivāta -

Adverb -abhivātam -abhivātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria