Declension table of ?abhivāsya

Deva

MasculineSingularDualPlural
Nominativeabhivāsyaḥ abhivāsyau abhivāsyāḥ
Vocativeabhivāsya abhivāsyau abhivāsyāḥ
Accusativeabhivāsyam abhivāsyau abhivāsyān
Instrumentalabhivāsyena abhivāsyābhyām abhivāsyaiḥ abhivāsyebhiḥ
Dativeabhivāsyāya abhivāsyābhyām abhivāsyebhyaḥ
Ablativeabhivāsyāt abhivāsyābhyām abhivāsyebhyaḥ
Genitiveabhivāsyasya abhivāsyayoḥ abhivāsyānām
Locativeabhivāsye abhivāsyayoḥ abhivāsyeṣu

Compound abhivāsya -

Adverb -abhivāsyam -abhivāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria