Declension table of ?abhivāsana

Deva

NeuterSingularDualPlural
Nominativeabhivāsanam abhivāsane abhivāsanāni
Vocativeabhivāsana abhivāsane abhivāsanāni
Accusativeabhivāsanam abhivāsane abhivāsanāni
Instrumentalabhivāsanena abhivāsanābhyām abhivāsanaiḥ
Dativeabhivāsanāya abhivāsanābhyām abhivāsanebhyaḥ
Ablativeabhivāsanāt abhivāsanābhyām abhivāsanebhyaḥ
Genitiveabhivāsanasya abhivāsanayoḥ abhivāsanānām
Locativeabhivāsane abhivāsanayoḥ abhivāsaneṣu

Compound abhivāsana -

Adverb -abhivāsanam -abhivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria