Declension table of ?abhivāsa

Deva

MasculineSingularDualPlural
Nominativeabhivāsaḥ abhivāsau abhivāsāḥ
Vocativeabhivāsa abhivāsau abhivāsāḥ
Accusativeabhivāsam abhivāsau abhivāsān
Instrumentalabhivāsena abhivāsābhyām abhivāsaiḥ abhivāsebhiḥ
Dativeabhivāsāya abhivāsābhyām abhivāsebhyaḥ
Ablativeabhivāsāt abhivāsābhyām abhivāsebhyaḥ
Genitiveabhivāsasya abhivāsayoḥ abhivāsānām
Locativeabhivāse abhivāsayoḥ abhivāseṣu

Compound abhivāsa -

Adverb -abhivāsam -abhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria