Declension table of ?abhivānyā

Deva

FeminineSingularDualPlural
Nominativeabhivānyā abhivānye abhivānyāḥ
Vocativeabhivānye abhivānye abhivānyāḥ
Accusativeabhivānyām abhivānye abhivānyāḥ
Instrumentalabhivānyayā abhivānyābhyām abhivānyābhiḥ
Dativeabhivānyāyai abhivānyābhyām abhivānyābhyaḥ
Ablativeabhivānyāyāḥ abhivānyābhyām abhivānyābhyaḥ
Genitiveabhivānyāyāḥ abhivānyayoḥ abhivānyānām
Locativeabhivānyāyām abhivānyayoḥ abhivānyāsu

Adverb -abhivānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria