Declension table of ?abhivāhya

Deva

NeuterSingularDualPlural
Nominativeabhivāhyam abhivāhye abhivāhyāni
Vocativeabhivāhya abhivāhye abhivāhyāni
Accusativeabhivāhyam abhivāhye abhivāhyāni
Instrumentalabhivāhyena abhivāhyābhyām abhivāhyaiḥ
Dativeabhivāhyāya abhivāhyābhyām abhivāhyebhyaḥ
Ablativeabhivāhyāt abhivāhyābhyām abhivāhyebhyaḥ
Genitiveabhivāhyasya abhivāhyayoḥ abhivāhyānām
Locativeabhivāhye abhivāhyayoḥ abhivāhyeṣu

Compound abhivāhya -

Adverb -abhivāhyam -abhivāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria