Declension table of abhivādya

Deva

NeuterSingularDualPlural
Nominativeabhivādyam abhivādye abhivādyāni
Vocativeabhivādya abhivādye abhivādyāni
Accusativeabhivādyam abhivādye abhivādyāni
Instrumentalabhivādyena abhivādyābhyām abhivādyaiḥ
Dativeabhivādyāya abhivādyābhyām abhivādyebhyaḥ
Ablativeabhivādyāt abhivādyābhyām abhivādyebhyaḥ
Genitiveabhivādyasya abhivādyayoḥ abhivādyānām
Locativeabhivādye abhivādyayoḥ abhivādyeṣu

Compound abhivādya -

Adverb -abhivādyam -abhivādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria