Declension table of abhivādya

Deva

MasculineSingularDualPlural
Nominativeabhivādyaḥ abhivādyau abhivādyāḥ
Vocativeabhivādya abhivādyau abhivādyāḥ
Accusativeabhivādyam abhivādyau abhivādyān
Instrumentalabhivādyena abhivādyābhyām abhivādyaiḥ abhivādyebhiḥ
Dativeabhivādyāya abhivādyābhyām abhivādyebhyaḥ
Ablativeabhivādyāt abhivādyābhyām abhivādyebhyaḥ
Genitiveabhivādyasya abhivādyayoḥ abhivādyānām
Locativeabhivādye abhivādyayoḥ abhivādyeṣu

Compound abhivādya -

Adverb -abhivādyam -abhivādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria