Declension table of ?abhivāditā

Deva

FeminineSingularDualPlural
Nominativeabhivāditā abhivādite abhivāditāḥ
Vocativeabhivādite abhivādite abhivāditāḥ
Accusativeabhivāditām abhivādite abhivāditāḥ
Instrumentalabhivāditayā abhivāditābhyām abhivāditābhiḥ
Dativeabhivāditāyai abhivāditābhyām abhivāditābhyaḥ
Ablativeabhivāditāyāḥ abhivāditābhyām abhivāditābhyaḥ
Genitiveabhivāditāyāḥ abhivāditayoḥ abhivāditānām
Locativeabhivāditāyām abhivāditayoḥ abhivāditāsu

Adverb -abhivāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria