Declension table of ?abhivādita

Deva

MasculineSingularDualPlural
Nominativeabhivāditaḥ abhivāditau abhivāditāḥ
Vocativeabhivādita abhivāditau abhivāditāḥ
Accusativeabhivāditam abhivāditau abhivāditān
Instrumentalabhivāditena abhivāditābhyām abhivāditaiḥ abhivāditebhiḥ
Dativeabhivāditāya abhivāditābhyām abhivāditebhyaḥ
Ablativeabhivāditāt abhivāditābhyām abhivāditebhyaḥ
Genitiveabhivāditasya abhivāditayoḥ abhivāditānām
Locativeabhivādite abhivāditayoḥ abhivāditeṣu

Compound abhivādita -

Adverb -abhivāditam -abhivāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria