Declension table of ?abhivādinī

Deva

FeminineSingularDualPlural
Nominativeabhivādinī abhivādinyau abhivādinyaḥ
Vocativeabhivādini abhivādinyau abhivādinyaḥ
Accusativeabhivādinīm abhivādinyau abhivādinīḥ
Instrumentalabhivādinyā abhivādinībhyām abhivādinībhiḥ
Dativeabhivādinyai abhivādinībhyām abhivādinībhyaḥ
Ablativeabhivādinyāḥ abhivādinībhyām abhivādinībhyaḥ
Genitiveabhivādinyāḥ abhivādinyoḥ abhivādinīnām
Locativeabhivādinyām abhivādinyoḥ abhivādinīṣu

Compound abhivādini - abhivādinī -

Adverb -abhivādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria