Declension table of ?abhivādayitṛ

Deva

MasculineSingularDualPlural
Nominativeabhivādayitā abhivādayitārau abhivādayitāraḥ
Vocativeabhivādayitaḥ abhivādayitārau abhivādayitāraḥ
Accusativeabhivādayitāram abhivādayitārau abhivādayitṝn
Instrumentalabhivādayitrā abhivādayitṛbhyām abhivādayitṛbhiḥ
Dativeabhivādayitre abhivādayitṛbhyām abhivādayitṛbhyaḥ
Ablativeabhivādayituḥ abhivādayitṛbhyām abhivādayitṛbhyaḥ
Genitiveabhivādayituḥ abhivādayitroḥ abhivādayitṝṇām
Locativeabhivādayitari abhivādayitroḥ abhivādayitṛṣu

Compound abhivādayitṛ -

Adverb -abhivādayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria