Declension table of ?abhivādanīyā

Deva

FeminineSingularDualPlural
Nominativeabhivādanīyā abhivādanīye abhivādanīyāḥ
Vocativeabhivādanīye abhivādanīye abhivādanīyāḥ
Accusativeabhivādanīyām abhivādanīye abhivādanīyāḥ
Instrumentalabhivādanīyayā abhivādanīyābhyām abhivādanīyābhiḥ
Dativeabhivādanīyāyai abhivādanīyābhyām abhivādanīyābhyaḥ
Ablativeabhivādanīyāyāḥ abhivādanīyābhyām abhivādanīyābhyaḥ
Genitiveabhivādanīyāyāḥ abhivādanīyayoḥ abhivādanīyānām
Locativeabhivādanīyāyām abhivādanīyayoḥ abhivādanīyāsu

Adverb -abhivādanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria