Declension table of ?abhivādanīya

Deva

MasculineSingularDualPlural
Nominativeabhivādanīyaḥ abhivādanīyau abhivādanīyāḥ
Vocativeabhivādanīya abhivādanīyau abhivādanīyāḥ
Accusativeabhivādanīyam abhivādanīyau abhivādanīyān
Instrumentalabhivādanīyena abhivādanīyābhyām abhivādanīyaiḥ abhivādanīyebhiḥ
Dativeabhivādanīyāya abhivādanīyābhyām abhivādanīyebhyaḥ
Ablativeabhivādanīyāt abhivādanīyābhyām abhivādanīyebhyaḥ
Genitiveabhivādanīyasya abhivādanīyayoḥ abhivādanīyānām
Locativeabhivādanīye abhivādanīyayoḥ abhivādanīyeṣu

Compound abhivādanīya -

Adverb -abhivādanīyam -abhivādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria