Declension table of ?abhivādanaśīlā

Deva

FeminineSingularDualPlural
Nominativeabhivādanaśīlā abhivādanaśīle abhivādanaśīlāḥ
Vocativeabhivādanaśīle abhivādanaśīle abhivādanaśīlāḥ
Accusativeabhivādanaśīlām abhivādanaśīle abhivādanaśīlāḥ
Instrumentalabhivādanaśīlayā abhivādanaśīlābhyām abhivādanaśīlābhiḥ
Dativeabhivādanaśīlāyai abhivādanaśīlābhyām abhivādanaśīlābhyaḥ
Ablativeabhivādanaśīlāyāḥ abhivādanaśīlābhyām abhivādanaśīlābhyaḥ
Genitiveabhivādanaśīlāyāḥ abhivādanaśīlayoḥ abhivādanaśīlānām
Locativeabhivādanaśīlāyām abhivādanaśīlayoḥ abhivādanaśīlāsu

Adverb -abhivādanaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria