Declension table of ?abhivādanaśīla

Deva

NeuterSingularDualPlural
Nominativeabhivādanaśīlam abhivādanaśīle abhivādanaśīlāni
Vocativeabhivādanaśīla abhivādanaśīle abhivādanaśīlāni
Accusativeabhivādanaśīlam abhivādanaśīle abhivādanaśīlāni
Instrumentalabhivādanaśīlena abhivādanaśīlābhyām abhivādanaśīlaiḥ
Dativeabhivādanaśīlāya abhivādanaśīlābhyām abhivādanaśīlebhyaḥ
Ablativeabhivādanaśīlāt abhivādanaśīlābhyām abhivādanaśīlebhyaḥ
Genitiveabhivādanaśīlasya abhivādanaśīlayoḥ abhivādanaśīlānām
Locativeabhivādanaśīle abhivādanaśīlayoḥ abhivādanaśīleṣu

Compound abhivādanaśīla -

Adverb -abhivādanaśīlam -abhivādanaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria