Declension table of abhivādana

Deva

NeuterSingularDualPlural
Nominativeabhivādanam abhivādane abhivādanāni
Vocativeabhivādana abhivādane abhivādanāni
Accusativeabhivādanam abhivādane abhivādanāni
Instrumentalabhivādanena abhivādanābhyām abhivādanaiḥ
Dativeabhivādanāya abhivādanābhyām abhivādanebhyaḥ
Ablativeabhivādanāt abhivādanābhyām abhivādanebhyaḥ
Genitiveabhivādanasya abhivādanayoḥ abhivādanānām
Locativeabhivādane abhivādanayoḥ abhivādaneṣu

Compound abhivādana -

Adverb -abhivādanam -abhivādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria