Declension table of ?abhivādakā

Deva

FeminineSingularDualPlural
Nominativeabhivādakā abhivādake abhivādakāḥ
Vocativeabhivādake abhivādake abhivādakāḥ
Accusativeabhivādakām abhivādake abhivādakāḥ
Instrumentalabhivādakayā abhivādakābhyām abhivādakābhiḥ
Dativeabhivādakāyai abhivādakābhyām abhivādakābhyaḥ
Ablativeabhivādakāyāḥ abhivādakābhyām abhivādakābhyaḥ
Genitiveabhivādakāyāḥ abhivādakayoḥ abhivādakānām
Locativeabhivādakāyām abhivādakayoḥ abhivādakāsu

Adverb -abhivādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria