Declension table of abhivāda

Deva

MasculineSingularDualPlural
Nominativeabhivādaḥ abhivādau abhivādāḥ
Vocativeabhivāda abhivādau abhivādāḥ
Accusativeabhivādam abhivādau abhivādān
Instrumentalabhivādena abhivādābhyām abhivādaiḥ abhivādebhiḥ
Dativeabhivādāya abhivādābhyām abhivādebhyaḥ
Ablativeabhivādāt abhivādābhyām abhivādebhyaḥ
Genitiveabhivādasya abhivādayoḥ abhivādānām
Locativeabhivāde abhivādayoḥ abhivādeṣu

Compound abhivāda -

Adverb -abhivādam -abhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria