Declension table of ?abhivṛtti

Deva

FeminineSingularDualPlural
Nominativeabhivṛttiḥ abhivṛttī abhivṛttayaḥ
Vocativeabhivṛtte abhivṛttī abhivṛttayaḥ
Accusativeabhivṛttim abhivṛttī abhivṛttīḥ
Instrumentalabhivṛttyā abhivṛttibhyām abhivṛttibhiḥ
Dativeabhivṛttyai abhivṛttaye abhivṛttibhyām abhivṛttibhyaḥ
Ablativeabhivṛttyāḥ abhivṛtteḥ abhivṛttibhyām abhivṛttibhyaḥ
Genitiveabhivṛttyāḥ abhivṛtteḥ abhivṛttyoḥ abhivṛttīnām
Locativeabhivṛttyām abhivṛttau abhivṛttyoḥ abhivṛttiṣu

Compound abhivṛtti -

Adverb -abhivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria